Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tasmaad yihuudiiyaasta.m dharttum udyataastathaapi kopi tasya gaatre hasta.m naarpayad yato hetostadaa tasya samayo nopati.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাদ্ যিহূদীযাস্তং ধৰ্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্ৰে হস্তং নাৰ্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাদ্ যিহূদীযাস্তং ধর্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্রে হস্তং নার্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာဒ် ယိဟူဒီယာသ္တံ ဓရ္တ္တုမ် ဥဒျတာသ္တထာပိ ကောပိ တသျ ဂါတြေ ဟသ္တံ နာရ္ပယဒ် ယတော ဟေတောသ္တဒါ တသျ သမယော နောပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:30
22 अन्तरसन्दर्भाः  

tadaa phiruu"sino bahirbhuuya katha.m ta.m hani.syaama iti kumantra.naa.m tatpraatikuulyena cakru.h|


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


imaa.m vaa.nii.m "srutvaadhyaapakaa.h pradhaanayaajakaa"sca ta.m yathaa naa"sayitu.m "saknuvanti tathoेpaaya.m m.rgayaamaasu.h, kintu tasyopade"saat sarvve lokaa vismaya.m gataa ataste tasmaad bibhyu.h|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


tato yihuudiiyaa.h punarapi ta.m hantu.m paa.saa.naan udatolayan|


tadaa te punarapi ta.m dharttum ace.s.tanta kintu sa te.saa.m karebhyo nistiiryya


sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa.h phiruu"sina"sca ta.m dharttu.m puurvvam imaam aaj naa.m praacaarayan|


muusaa yu.smabhya.m vyavasthaagrantha.m ki.m naadadaat? kintu yu.smaaka.m kopi taa.m vyavasthaa.m na samaacarati| maa.m hantu.m kuto yatadhve?


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


tadaa yii"sustaan avocat mama samaya idaanii.m nopati.s.thati kintu yu.smaaka.m samaya.h satatam upati.s.thati|


ataeva yuuyam utsave.asmin yaata naaham idaaniim asminnutsave yaami yato mama samaya idaanii.m na sampuur.na.h|


yii"su rmandira upadi"sya bha.n.daagaare kathaa etaa akathayat tathaapi ta.m prati kopi kara.m nodatolayat|


yuyam ibraahiimo va.m"sa ityaha.m jaanaami kintu mama kathaa yu.smaakam anta.hkara.ne.su sthaana.m na praapnuvanti tasmaaddheto rmaa.m hantum iihadhve|


tadaa te paa.saa.naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te.saa.m madhyena prasthitavaan|


dine ti.s.thati matprerayitu.h karmma mayaa karttavya.m yadaa kimapi karmma na kriyate taad.r"sii ni"saagacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्