Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tadaa lokaa avadan tva.m bhuutagrastastvaa.m hantu.m ko yatate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদা লোকা অৱদন্ ৎৱং ভূতগ্ৰস্তস্ত্ৱাং হন্তুং কো যততে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদা লোকা অৱদন্ ৎৱং ভূতগ্রস্তস্ত্ৱাং হন্তুং কো যততে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါ လောကာ အဝဒန် တွံ ဘူတဂြသ္တသ္တွာံ ဟန္တုံ ကော ယတတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:20
11 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


kintu phiruu"sinastat "srutvaa gaditavanta.h, baalsibuubnaamno bhuutaraajasya saahaayya.m vinaa naaya.m bhuutaan tyaajayati|


kintu phiruu"sina.h kathayaa ncakru.h bhuutaadhipatinaa sa bhuutaan tyaajayati|


tasyaapavitrabhuuto.asti te.saametatkathaaheto.h sa ittha.m kathitavaan|


tato bahavo vyaaharan e.sa bhuutagrasta unmatta"sca, kuta etasya kathaa.m "s.r.nutha?


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


tato yii"su.h pratyavaadiit naaha.m bhuutagrasta.h kintu nijataata.m sammanye tasmaad yuuya.m maam apamanyadhve|


yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|


tasyamaa.m kathaa.m ni"samya phii.s.ta uccai.h svare.na kathitavaan he paula tvam unmattosi bahuvidyaabhyaasena tva.m hataj naano jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्