Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 muusaa yu.smabhya.m vyavasthaagrantha.m ki.m naadadaat? kintu yu.smaaka.m kopi taa.m vyavasthaa.m na samaacarati| maa.m hantu.m kuto yatadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্ৰন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচৰতি| মাং হন্তুং কুতো যতধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্রন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচরতি| মাং হন্তুং কুতো যতধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မူသာ ယုၐ္မဘျံ ဝျဝသ္ထာဂြန္ထံ ကိံ နာဒဒါတ်? ကိန္တု ယုၐ္မာကံ ကောပိ တာံ ဝျဝသ္ထာံ န သမာစရတိ၊ မာံ ဟန္တုံ ကုတော ယတဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:19
27 अन्तरसन्दर्भाः  

tadaa phiruu"sino bahirbhuuya katha.m ta.m hani.syaama iti kumantra.naa.m tatpraatikuulyena cakru.h|


kintu te k.r.siivalaa.h suta.m viik.sya parasparam iti mantrayitum aarebhire, ayamuttaraadhikaarii vayamena.m nihatyaasyaadhikaara.m svava"siikari.syaama.h|


imaa.m vaa.nii.m "srutvaadhyaapakaa.h pradhaanayaajakaa"sca ta.m yathaa naa"sayitu.m "saknuvanti tathoेpaaya.m m.rgayaamaasu.h, kintu tasyopade"saat sarvve lokaa vismaya.m gataa ataste tasmaad bibhyu.h|


tata.h para.m sa taan papraccha vi"sraamavaare hitamahita.m tathaa hi praa.narak.saa vaa praa.nanaa"sa e.saa.m madhye ki.m kara.niiya.m ? kintu te ni.h"sabdaastasthu.h|


atha phiruu"sina.h prasthaaya ta.m naa"sayitu.m herodiiyai.h saha mantrayitumaarebhire|


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


tadaa te punarapi ta.m dharttum ace.s.tanta kintu sa te.saa.m karebhyo nistiiryya


taddinamaarabhya te katha.m ta.m hantu.m "saknuvantiiti mantra.naa.m karttu.m praarebhire|


tato yii"su rvi"sraamavaare karmmed.r"sa.m k.rtavaan iti heto ryihuudiiyaasta.m taa.dayitvaa hantum ace.s.tanta|


tato yihuudiiyaasta.m hantu.m punarayatanta yato vi"sraamavaara.m naamanyata tadeva kevala.m na adhikantu ii"svara.m svapitara.m procya svamapii"svaratulya.m k.rtavaan|


putu.h samiipe.aha.m yu.smaan apavadi.syaamiiti maa cintayata yasmin , yasmin yu.smaaka.m vi"svasa.h saeva muusaa yu.smaan apavadati|


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


tadaa yiruu"saalam nivaasina.h katipayajanaa akathayan ime ya.m hantu.m ce.s.tante sa evaaya.m ki.m na?


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


tarhi vyavasthaa kimbhuutaa? pratij naa yasmai prati"srutaa tasya santaanasyaagamana.m yaavad vyabhicaaranivaara.naartha.m vyavasthaapi dattaa, saa ca duutairaaj naapitaa madhyasthasya kare samarpitaa ca|


te tvakchedagraahi.no.api vyavasthaa.m na paalayanti kintu yu.smacchariiraat "slaaghaalaabhaartha.m yu.smaaka.m tvakchedam icchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्