Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আৰব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুৰুষঃ কেচিদ্ অৱোচন্ ন তথা ৱৰং লোকানাং ভ্ৰমং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততো লোকানাং মধ্যে তস্মিন্ নানাৱিধা ৱিৱাদা ভৱিতুম্ আরব্ধৱন্তঃ| কেচিদ্ অৱোচন্ স উত্তমঃ পুরুষঃ কেচিদ্ অৱোচন্ ন তথা ৱরং লোকানাং ভ্রমং জনযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတော လောကာနာံ မဓျေ တသ္မိန် နာနာဝိဓာ ဝိဝါဒါ ဘဝိတုမ် အာရဗ္ဓဝန္တး၊ ကေစိဒ် အဝေါစန် သ ဥတ္တမး ပုရုၐး ကေစိဒ် အဝေါစန် န တထာ ဝရံ လောကာနာံ ဘြမံ ဇနယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:12
20 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


yii"suruvaaca, maa.m kuta.h parama.m vadasi? ii"svara.m vinaa kopi paramo na bhavati|


tadaitaa gha.tanaa d.r.s.tvaa "satasenaapatirii"svara.m dhanyamuktvaa kathitavaan aya.m nitaanta.m saadhumanu.sya aasiit|


tadaa yihuudiiyaanaa.m mantra.naa.m kriyaa ncaasammanyamaana ii"svarasya raajatvam apek.samaa.no


tadvat saadhuloko.anta.hkara.naruupaat subhaa.n.daagaaraad uttamaani dravyaa.ni bahi.h karoti, du.s.to loka"scaanta.hkara.naruupaat kubhaa.n.daagaaraat kutsitaani dravyaa.ni nirgamayati yato.anta.hkara.naanaa.m puur.nabhaavaanuruupaa.ni vacaa.msi mukhaannirgacchanti|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


tata.h phiruu"sina.h praavocan yuuyamapi kimabhraami.s.ta?


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


sa pumaan ii"svaraanna yata.h sa vi"sraamavaara.m na manyate| tatonye kecit pratyavadan paapii pumaan kim etaad.r"sam aa"scaryya.m karmma karttu.m "saknoti?


sa svaya.m saadhu rvi"svaasena pavitre.naatmanaa ca paripuur.na.h san ganoni.s.tayaa prabhaavaasthaa.m karttu.m sarvvaan upadi.s.tavaan tena prabho.h "si.syaa aneke babhuuvu.h|


hitakaari.no janasya k.rte kopi pra.naan tyaktu.m saahasa.m karttu.m "saknoti, kintu dhaarmmikasya k.rte praaye.na kopi praa.naan na tyajati|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्