Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 kintu tasya bhraat.r.su tatra prasthite.su satsu so.apraka.ta utsavam agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু তস্য ভ্ৰাতৃষু তত্ৰ প্ৰস্থিতেষু সৎসু সোঽপ্ৰকট উৎসৱম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু তস্য ভ্রাতৃষু তত্র প্রস্থিতেষু সৎসু সোঽপ্রকট উৎসৱম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တသျ ဘြာတၖၐု တတြ ပြသ္ထိတေၐု သတ္သု သော'ပြကဋ ဥတ္သဝမ် အဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTa utsavam agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:10
13 अन्तरसन्दर्भाः  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


maanavebhya etaasaa.m kathanaa.m kathanakaale tasya maataa sahajaa"sca tena saaka.m kaa ncit kathaa.m kathayitu.m vaa nchanto bahireva sthitavanta.h|


tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


tatastasya suh.rllokaa imaa.m vaarttaa.m praapya sa hataj naanobhuud iti kathaa.m kathayitvaa ta.m dh.rtvaanetu.m gataa.h|


ataeva yihuudiiyaanaa.m madhye yii"su.h saprakaa"sa.m gamanaagamane ak.rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si.syai.h saaka.m kaala.m yaapayitu.m praarebhe|


tasya bhraatarastam avadan yaani karmmaa.ni tvayaa kriyante taani yathaa tava "si.syaa.h pa"syanti tadartha.m tvamita.h sthaanaad yihuudiiyade"sa.m vraja|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्