Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 atra kasyacid baalakasya samiipe pa nca yaavapuupaa.h k.sudramatsyadvaya nca santi kintu lokaanaa.m etaavaataa.m madhye tai.h ki.m bhavi.syati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত্ৰ কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্ৰমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত্র কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্রমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:9
24 अन्तरसन्दर्भाः  

tadaa te pratyavadan, asmaakamatra puupapa ncaka.m miinadvaya ncaaste|


yu.smaabhi.h kimadyaapi na j naayate? pa ncabhi.h puupai.h pa ncasahasrapuru.se.su bhojite.su bhak.syocchi.s.tapuur.naan kati .dalakaan samag.rhliita.m;


tadaa sa taan p.r.s.thavaan yu.smaaka.m sannidhau kati puupaa aasate? gatvaa pa"syata; tataste d.r.s.tvaa tamavadan pa nca puupaa dvau matsyau ca santi|


yadaaha.m pa ncapuupaan pa ncasahasraa.naa.m puru.saa.naa.m madhye bha.mktvaa dattavaan tadaanii.m yuuyam ava"si.s.tapuupai.h puur.naan kati .dallakaan g.rhiitavanta.h? te.akathayan dvaada"sa.dallakaan|


tadaa sa uvaaca, yuuyameva taan bhejayadhva.m; tataste procurasmaaka.m nika.te kevala.m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete.saa.m bhak.syadravye.su na kriite.su na bhavati|


tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


yatra yii"surati.s.that tatra mariyam upasthaaya ta.m d.r.s.tvaa tasya cara.nayo.h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


tato yii"surakathayad yaan matsyaan adharata te.saa.m katipayaan aanayata|


tato yii"suraagatya puupaan matsyaa.m"sca g.rhiitvaa tebhya.h paryyave.sayat|


tiira.m praaptaistaistatra prajvalitaagnistadupari matsyaa.h puupaa"sca d.r.s.taa.h|


tato yii"sustaan puupaanaadaaya ii"svarasya gu.naan kiirttayitvaa "si.sye.su samaarpayat tataste tebhya upavi.s.talokebhya.h puupaan yathe.s.tamatsya nca praadu.h|


philipa.h pratyavocat ete.saam ekaiko yadyalpam alpa.m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi.syanti|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


anantara.m praa.nicatu.s.tayasya madhyaad vaagiya.m "srutaa godhuumaanaameka.h se.tako mudraapaadaikamuulya.h, yavaanaa nca se.takatraya.m mudraapaadaikamuulya.m tailadraak.saarasaa"sca tvayaa maa hi.msitavyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्