Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:68 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

68 tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

68 ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

68 ততঃ শিমোন্ পিতৰঃ প্ৰত্যৱোচৎ হে প্ৰভো কস্যাভ্যৰ্ণং গমিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

68 ততঃ শিমোন্ পিতরঃ প্রত্যৱোচৎ হে প্রভো কস্যাভ্যর্ণং গমিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

68 တတး ၑိမောန် ပိတရး ပြတျဝေါစတ် ဟေ ပြဘော ကသျာဘျရ္ဏံ ဂမိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

68 tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:68
17 अन्तरसन्दर्भाः  

atha sa taanap.rcchat kintu koham? ityatra yuuya.m ki.m vadatha? tadaa pitara.h pratyavadat bhavaan abhi.siktastraataa|


tadaa sa uvaaca, yuuya.m maa.m ka.m vadatha? tata.h pitara uktavaan tvam ii"svaraabhi.sikta.h puru.sa.h|


yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


tasya saaj naa anantaayurityaha.m jaanaami, ataevaaha.m yat kathayaami tat pitaa yathaaj naapayat tathaiva kathayaamyaham|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


yuuya.m gatvaa mandire da.n.daayamaanaa.h santo lokaan pratiimaa.m jiivanadaayikaa.m sarvvaa.m kathaa.m pracaarayata|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्