Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:64 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

64 kintu yu.smaaka.m madhye kecana avi"svaasina.h santi ke ke na vi"svasanti ko vaa ta.m parakare.su samarpayi.syati taan yii"suraaprathamaad vetti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

64 किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

64 কিন্তু যুষ্মাকং মধ্যে কেচন অৱিশ্ৱাসিনঃ সন্তি কে কে ন ৱিশ্ৱসন্তি কো ৱা তং পৰকৰেষু সমৰ্পযিষ্যতি তান্ যীশুৰাপ্ৰথমাদ্ ৱেত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

64 কিন্তু যুষ্মাকং মধ্যে কেচন অৱিশ্ৱাসিনঃ সন্তি কে কে ন ৱিশ্ৱসন্তি কো ৱা তং পরকরেষু সমর্পযিষ্যতি তান্ যীশুরাপ্রথমাদ্ ৱেত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

64 ကိန္တု ယုၐ္မာကံ မဓျေ ကေစန အဝိၑွာသိနး သန္တိ ကေ ကေ န ဝိၑွသန္တိ ကော ဝါ တံ ပရကရေၐု သမရ္ပယိၐျတိ တာန် ယီၑုရာပြထမာဒ် ဝေတ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

64 kintu yuSmAkaM madhyE kEcana avizvAsinaH santi kE kE na vizvasanti kO vA taM parakarESu samarpayiSyati tAn yIzurAprathamAd vEtti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:64
20 अन्तरसन्दर्भाः  

kinaaniiya.h "simon, ya ii.skariyotiiyayihuudaa.h khrii.s.ta.m parakare.arpayat|


kintvaha.m puurvvamakathaya.m yuuya.m mama me.saa na bhavatha, kaara.naadasmaan na vi"svasitha|


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


aha.m yu.smaan jaanaami; yu.smaakamantara ii"svaraprema naasti|


maa.m d.r.s.tvaapi yuuya.m na vi"svasitha yu.smaanaham ityavoca.m|


tadettha.m "srutvaa tasya "si.syaa.naam aneke parasparam akathayan ida.m gaa.dha.m vaakya.m vaakyamiid.r"sa.m ka.h "srotu.m "sakruyaat?


kintu yii"su.h "si.syaa.naam ittha.m vivaada.m svacitte vij naaya kathitavaan ida.m vaakya.m ki.m yu.smaaka.m vighna.m janayati?


tatkaale.aneke "si.syaa vyaaghu.tya tena saarddha.m puna rnaagacchan|


tato yii"sustebhya.h kathitavaan yuuyam adha.hsthaaniiyaa lokaa aham uurdvvasthaaniiya.h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|


yuuya.m ta.m naavagacchatha kintvaha.m tamavagacchaami ta.m naavagacchaamiiti vaakya.m yadi vadaami tarhi yuuyamiva m.r.saabhaa.sii bhavaami kintvaha.m tamavagacchaami tadaak.saamapi g.rhlaami|


aa prathamaad ii"svara.h sviiyaani sarvvakarmmaa.ni jaanaati|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्