Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 sa yaan yaan lokaan mahyamadadaat te.saamekamapi na haarayitvaa "se.sadine sarvvaanaham utthaapayaami ida.m matprerayitu.h piturabhimata.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 স যান্ যান্ লোকান্ মহ্যমদদাৎ তেষামেকমপি ন হাৰযিৎৱা শেষদিনে সৰ্ৱ্ৱানহম্ উত্থাপযামি ইদং মৎপ্ৰেৰযিতুঃ পিতুৰভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 স যান্ যান্ লোকান্ মহ্যমদদাৎ তেষামেকমপি ন হারযিৎৱা শেষদিনে সর্ৱ্ৱানহম্ উত্থাপযামি ইদং মৎপ্রেরযিতুঃ পিতুরভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 သ ယာန် ယာန် လောကာန် မဟျမဒဒါတ် တေၐာမေကမပိ န ဟာရယိတွာ ၑေၐဒိနေ သရွွာနဟမ် ဥတ္ထာပယာမိ ဣဒံ မတ္ပြေရယိတုး ပိတုရဘိမတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:39
29 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|


te.saameva nimitta.m praarthaye.aha.m jagato lokanimitta.m na praarthaye kintu yaallokaan mahyam adadaaste.saameva nimitta.m praarthaye.aha.m yataste tavaivaasate|


ittha.m bhuute mahya.m yaallokaan adadaaste.saam ekamapi naahaarayam imaa.m yaa.m kathaa.m sa svayamakathayat saa kathaa saphalaa jaataa|


etadarthe yuuyam aa"scaryya.m na manyadhva.m yato yasmin samaye tasya ninaada.m "srutvaa "sma"saanasthaa.h sarvve bahiraagami.syanti samaya etaad.r"sa upasthaasyati|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


matprerake.na pitraa naak.r.s.ta.h kopi jano mamaantikam aayaatu.m na "saknoti kintvaagata.m jana.m carame.ahni protthaapayi.syaami|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


ya"sce"svara.h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi.syati|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्