Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 maa.m d.r.s.tvaapi yuuya.m na vi"svasitha yu.smaanaham ityavoca.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 मां दृष्ट्वापि यूयं न विश्वसिथ युष्मानहम् इत्यवोचं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 মাং দৃষ্ট্ৱাপি যূযং ন ৱিশ্ৱসিথ যুষ্মানহম্ ইত্যৱোচং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 মাং দৃষ্ট্ৱাপি যূযং ন ৱিশ্ৱসিথ যুষ্মানহম্ ইত্যৱোচং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 မာံ ဒၖၐ္ဋွာပိ ယူယံ န ဝိၑွသိထ ယုၐ္မာနဟမ် ဣတျဝေါစံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavOcaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:36
9 अन्तरसन्दर्भाः  

tata ibraahiim jagaada, te yadi muusaabhavi.syadvaadinaa nca vacanaani na manyante tarhi m.rtalokaanaa.m kasmi.m"scid utthitepi te tasya mantra.naa.m na ma.msyante|


yadyapi yii"suste.saa.m samak.sam etaavadaa"scaryyakarmmaa.ni k.rtavaan tathaapi te tasmin na vya"svasan|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


tadaa yii"sustaan pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t.rptatvaa nca maa.m gave.sayatha|


tadaa te vyaaharan bhavataa ki.m lak.sa.na.m dar"sita.m yadd.r.s.tvaa bhavati vi"svasi.syaama.h? tvayaa ki.m karmma k.rta.m?


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


kintu yu.smaaka.m madhye kecana avi"svaasina.h santi ke ke na vi"svasanti ko vaa ta.m parakare.su samarpayi.syati taan yii"suraaprathamaad vetti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्