Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tadaa te.ap.rcchan ii"svaraabhimata.m karmma karttum asmaabhi.h ki.m karttavya.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা তেঽপৃচ্ছন্ ঈশ্ৱৰাভিমতং কৰ্ম্ম কৰ্ত্তুম্ অস্মাভিঃ কিং কৰ্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা তেঽপৃচ্ছন্ ঈশ্ৱরাভিমতং কর্ম্ম কর্ত্তুম্ অস্মাভিঃ কিং কর্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ တေ'ပၖစ္ဆန် ဤၑွရာဘိမတံ ကရ္မ္မ ကရ္တ္တုမ် အသ္မာဘိး ကိံ ကရ္တ္တဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA tE'pRcchan IzvarAbhimataM karmma karttum asmAbhiH kiM karttavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:28
11 अन्तरसन्दर्भाः  

aparam eka aagatya ta.m papraccha, he paramaguro, anantaayu.h praaptu.m mayaa ki.m ki.m satkarmma karttavya.m?


anantaram eko vyavasthaapaka utthaaya ta.m pariik.situ.m papraccha, he upade"saka anantaayu.sa.h praaptaye mayaa ki.m kara.niiya.m?


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


tato yii"suravadad ii"svaro ya.m prairayat tasmin vi"svasanam ii"svaraabhimata.m karmma|


pa"scaat sa tau bahiraaniiya p.r.s.tavaan he mahecchau paritraa.na.m praaptu.m mayaa ki.m karttavya.m?


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्