Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 sa tatk.sa.naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina.m vi"sraamavaara.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্ৰামৱাৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্রামৱারঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သ တတ္က္ၐဏာတ် သွသ္ထော ဘူတွာ ၑယျာမုတ္တောလျာဒါယ ဂတဝါန် ကိန္တု တဒ္ဒိနံ ဝိၑြာမဝါရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:9
15 अन्तरसन्दर्भाः  

tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


mamecchaa vidyate tva.m pari.sk.rto bhava| etatkathaayaa.h kathanamaatraat sa ku.s.thii rogaanmukta.h pari.sk.rto.abhavat|


tato yii"sustamuvaaca yaahi tava vi"svaasastvaa.m svasthamakaar.siit, tasmaat tatk.sa.na.m sa d.r.s.ti.m praapya pathaa yii"so.h pa"scaad yayau|


tenaiva tatk.sa.na.m tasyaa raktasrota.h "su.ska.m svaya.m tasmaad rogaanmuktaa ityapi dehe.anubhuutaa|


tata.h para.m ye"su rmandire ta.m nara.m saak.saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha.tate taddheto.h paapa.m karmma punarmaakaar.sii.h|


ataeva vi"sraamavaare manu.syaa.naa.m tvakchede k.rte yadi muusaavyavasthaama"ngana.m na bhavati tarhi mayaa vi"sraamavaare maanu.sa.h sampuur.naruupe.na svastho.akaari tatkaara.naad yuuya.m ki.m mahya.m kupyatha?


tata.h sa kathitavaan sa pa"nkena mama netre .alimpat pa"scaad snaatvaa d.r.s.timalabhe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्