Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tato rogii kathitavaan he maheccha yadaa kiilaala.m kampate tadaa maa.m pu.skari.niim avarohayitu.m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo.agro gatvaa avarohati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততো ৰোগী কথিতৱান্ হে মহেচ্ছ যদা কীলালং কম্পতে তদা মাং পুষ্কৰিণীম্ অৱৰোহযিতুং মম কোপি নাস্তি, তস্মান্ মম গমনকালে কশ্চিদন্যোঽগ্ৰো গৎৱা অৱৰোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততো রোগী কথিতৱান্ হে মহেচ্ছ যদা কীলালং কম্পতে তদা মাং পুষ্করিণীম্ অৱরোহযিতুং মম কোপি নাস্তি, তস্মান্ মম গমনকালে কশ্চিদন্যোঽগ্রো গৎৱা অৱরোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတော ရောဂီ ကထိတဝါန် ဟေ မဟေစ္ဆ ယဒါ ကီလာလံ ကမ္ပတေ တဒါ မာံ ပုၐ္ကရိဏီမ် အဝရောဟယိတုံ မမ ကောပိ နာသ္တိ, တသ္မာန် မမ ဂမနကာလေ ကၑ္စိဒနျော'ဂြော ဂတွာ အဝရောဟတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:7
10 अन्तरसन्दर्भाः  

tasminnagare me.sanaamno dvaarasya samiipe ibriiyabhaa.sayaa baithesdaa naamnaa pi.skari.nii pa ncagha.t.tayuktaasiit|


tasyaaste.su gha.t.te.su kilaalakampanam apek.sya andhakha nca"su.skaa"ngaadayo bahavo rogi.na.h patantasti.s.thanti sma|


yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|


yii"susta.m "sayita.m d.r.s.tvaa bahukaalikarogiiti j naatvaa vyaah.rtavaan tva.m ki.m svastho bubhuu.sasi?


asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat|


pa.nyalaabhaartha.m ye dhaavanti dhaavataa.m te.saa.m sarvve.saa.m kevala eka.h pa.nya.m labhate yu.smaabhi.h kimetanna j naayate? ato yuuya.m yathaa pa.nya.m lapsyadhve tathaiva dhaavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्