Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱিশেষকালে তস্য সৰসো ৱাৰি স্ৱৰ্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পৰং যঃ কশ্চিদ্ ৰোগী প্ৰথমং পানীযমৱাৰোহৎ স এৱ তৎক্ষণাদ্ ৰোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱিশেষকালে তস্য সরসো ৱারি স্ৱর্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পরং যঃ কশ্চিদ্ রোগী প্রথমং পানীযমৱারোহৎ স এৱ তৎক্ষণাদ্ রোগমুক্তোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝိၑေၐကာလေ တသျ သရသော ဝါရိ သွရ္ဂီယဒူတ ဧတျာကမ္ပယတ် တတ္ကီလာလကမ္ပနာတ် ပရံ ယး ကၑ္စိဒ် ရောဂီ ပြထမံ ပါနီယမဝါရောဟတ် သ ဧဝ တတ္က္ၐဏာဒ် ရောဂမုက္တော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:4
18 अन्तरसन्दर्भाः  

apara nca aa yohano.adya yaavat svargaraajya.m balaadaakraanta.m bhavati aakramina"sca janaa balena tadadhikurvvanti|


ataeva prathamata ii"svariiyaraajya.m dharmma nca ce.s.tadhva.m, tata etaani vastuuni yu.smabhya.m pradaayi.syante|


tata.h sa lokaan uvaaca, sa.mkiir.nadvaare.na prave.s.tu.m yataghva.m, yatoha.m yu.smaan vadaami, bahava.h prave.s.tu.m ce.s.ti.syante kintu na "sak.syanti|


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


tasyaaste.su gha.t.te.su kilaalakampanam apek.sya andhakha nca"su.skaa"ngaadayo bahavo rogi.na.h patantasti.s.thanti sma|


tadaa.s.taatri.m"sadvar.saa.ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|


tato rogii kathitavaan he maheccha yadaa kiilaala.m kampate tadaa maa.m pu.skari.niim avarohayitu.m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo.agro gatvaa avarohati|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्