Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 pitaa putre sneha.m karoti tasmaat svaya.m yadyat karmma karoti tatsarvva.m putra.m dar"sayati ; yathaa ca yu.smaaka.m aa"scaryyaj naana.m jani.syate tadartham itopi mahaakarmma ta.m dar"sayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পিতা পুত্ৰে স্নেহং কৰোতি তস্মাৎ স্ৱযং যদ্যৎ কৰ্ম্ম কৰোতি তৎসৰ্ৱ্ৱং পুত্ৰং দৰ্শযতি ; যথা চ যুষ্মাকং আশ্চৰ্য্যজ্ঞানং জনিষ্যতে তদৰ্থম্ ইতোপি মহাকৰ্ম্ম তং দৰ্শযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পিতা পুত্রে স্নেহং করোতি তস্মাৎ স্ৱযং যদ্যৎ কর্ম্ম করোতি তৎসর্ৱ্ৱং পুত্রং দর্শযতি ; যথা চ যুষ্মাকং আশ্চর্য্যজ্ঞানং জনিষ্যতে তদর্থম্ ইতোপি মহাকর্ম্ম তং দর্শযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပိတာ ပုတြေ သ္နေဟံ ကရောတိ တသ္မာတ် သွယံ ယဒျတ် ကရ္မ္မ ကရောတိ တတ္သရွွံ ပုတြံ ဒရ္ၑယတိ ; ယထာ စ ယုၐ္မာကံ အာၑ္စရျျဇ္ဉာနံ ဇနိၐျတေ တဒရ္ထမ် ဣတောပိ မဟာကရ္မ္မ တံ ဒရ္ၑယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:20
17 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


anantara.m prataaraka.h punarapi tam atyu ncadharaadharopari niitvaa jagata.h sakalaraajyaani tadai"svaryyaa.ni ca dar"sayaa"scakaara kathayaa ncakaara ca,


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


tasmaad ye satkarmmaa.ni k.rtavantasta utthaaya aayu.h praapsyanti ye ca kukarmaa.ni k.rtavantasta utthaaya da.n.da.m praapsyanti|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्