Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yii"su.h "somiro.niiyaa.m taa.m yo.sitam vyaahaar.siit mahya.m ki ncit paaniiya.m paatu.m dehi| kintu "somiro.niiyai.h saaka.m yihuudiiyalokaa na vyavaaharan tasmaaddheto.h saakathayat "somiro.niiyaa yo.sitadaha.m tva.m yihuudiiyosi katha.m matta.h paaniiya.m paatum icchasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যীশুঃ শোমিৰোণীযাং তাং যোষিতম্ ৱ্যাহাৰ্ষীৎ মহ্যং কিঞ্চিৎ পানীযং পাতুং দেহি| কিন্তু শোমিৰোণীযৈঃ সাকং যিহূদীযলোকা ন ৱ্যৱাহৰন্ তস্মাদ্ধেতোঃ সাকথযৎ শোমিৰোণীযা যোষিতদহং ৎৱং যিহূদীযোসি কথং মত্তঃ পানীযং পাতুম্ ইচ্ছসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যীশুঃ শোমিরোণীযাং তাং যোষিতম্ ৱ্যাহার্ষীৎ মহ্যং কিঞ্চিৎ পানীযং পাতুং দেহি| কিন্তু শোমিরোণীযৈঃ সাকং যিহূদীযলোকা ন ৱ্যৱাহরন্ তস্মাদ্ধেতোঃ সাকথযৎ শোমিরোণীযা যোষিতদহং ৎৱং যিহূদীযোসি কথং মত্তঃ পানীযং পাতুম্ ইচ্ছসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယီၑုး ၑောမိရောဏီယာံ တာံ ယောၐိတမ် ဝျာဟာရ္ၐီတ် မဟျံ ကိဉ္စိတ် ပါနီယံ ပါတုံ ဒေဟိ၊ ကိန္တု ၑောမိရောဏီယဲး သာကံ ယိဟူဒီယလောကာ န ဝျဝါဟရန် တသ္မာဒ္ဓေတေား သာကထယတ် ၑောမိရောဏီယာ ယောၐိတဒဟံ တွံ ယိဟူဒီယောသိ ကထံ မတ္တး ပါနီယံ ပါတုမ် ဣစ္ဆသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:9
12 अन्तरसन्दर्भाः  

etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


kintveka.h "somiro.niiyo gacchan tatsthaana.m praapya ta.m d.r.s.tvaadayata|


etasmin samaye "si.syaa aagatya tathaa striyaa saarddha.m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha.m kathaa.m kathayati? iti kopi naap.rcchat|


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


ato yaaphonagara.m prati lokaan prahitya tatra samudratiire "simonnaamna.h kasyaciccarmmakaarasya g.rhe pravaasakaarii pitaranaamnaa vikhyaato ya.h "simon tamaahuuाyaya; tata.h sa aagatya tvaam upadek.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्