Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tatra yaakuuba.h prahiraasiit; tadaa dvitiiyayaamavelaayaa.m jaataayaa.m sa maarge "sramaapannastasya prahe.h paar"sve upaavi"sat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তত্ৰ যাকূবঃ প্ৰহিৰাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মাৰ্গে শ্ৰমাপন্নস্তস্য প্ৰহেঃ পাৰ্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তত্র যাকূবঃ প্রহিরাসীৎ; তদা দ্ৱিতীযযামৱেলাযাং জাতাযাং স মার্গে শ্রমাপন্নস্তস্য প্রহেঃ পার্শ্ৱে উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတြ ယာကူဗး ပြဟိရာသီတ်; တဒါ ဒွိတီယယာမဝေလာယာံ ဇာတာယာံ သ မာရ္ဂေ ၑြမာပန္နသ္တသျ ပြဟေး ပါရ္ၑွေ ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:6
12 अन्तरसन्दर्भाः  

tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


san catvaari.m"sadahoraatraan anaahaarasti.s.than k.sudhito babhuuva|


pa"scaat saagarasya madhya.m te.su gate.su taad.r"sa.h prabalo jha nbh"sanila udati.s.that, yena mahaatara"nga utthaaya tara.ni.m chaaditavaan, kintu sa nidrita aasiit|


saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|


tadaanii.m yii"sustamuvaaca, gomaayuunaa.m garttaa aasate, vihaayasiiyavihagaaाnaa.m nii.daani ca santi, kintu maanavatanayasya "sira.h sthaapayitu.m sthaana.m naasti|


yii"su.h pratyavadat, ekasmin dine ki.m dvaada"sagha.tikaa na bhavanti? kopi divaa gacchan na skhalati yata.h sa etajjagato diipti.m praapnoti|


yosmabhyam imamandhuu.m dadau, yasya ca parijanaa gome.saadaya"sca sarvve.asya prahe.h paaniiya.m papuretaad.r"so yosmaaka.m puurvvapuru.so yaakuub tasmaadapi bhavaan mahaan ki.m?


yaakuub nijaputraaya yuu.saphe yaa.m bhuumim adadaat tatsamiipasthaayi "somiro.naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|


etarhi kaacit "somiro.niiyaa yo.sit toyottolanaartham tatraagamat


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्