Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yaakuub nijaputraaya yuu.saphe yaa.m bhuumim adadaat tatsamiipasthaayi "somiro.naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যাকূব্ নিজপুত্ৰায যূষফে যাং ভূমিম্ অদদাৎ তৎসমীপস্থাযি শোমিৰোণপ্ৰদেশস্য সুখাৰ্ নাম্না ৱিখ্যাতস্য নগৰস্য সন্নিধাৱুপাস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যাকূব্ নিজপুত্রায যূষফে যাং ভূমিম্ অদদাৎ তৎসমীপস্থাযি শোমিরোণপ্রদেশস্য সুখার্ নাম্না ৱিখ্যাতস্য নগরস্য সন্নিধাৱুপাস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယာကူဗ် နိဇပုတြာယ ယူၐဖေ ယာံ ဘူမိမ် အဒဒါတ် တတ္သမီပသ္ထာယိ ၑောမိရောဏပြဒေၑသျ သုခါရ် နာမ္နာ ဝိချာတသျ နဂရသျ သန္နိဓာဝုပါသ္ထာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:5
9 अन्तरसन्दर्भाः  

tasmaat te gatvaa tasya prayojaniiyadravyaa.ni sa.mgrahiitu.m "somiro.niiyaanaa.m graama.m pravivi"su.h|


yosmabhyam imamandhuu.m dadau, yasya ca parijanaa gome.saadaya"sca sarvve.asya prahe.h paaniiya.m papuretaad.r"so yosmaaka.m puurvvapuru.so yaakuub tasmaadapi bhavaan mahaan ki.m?


yasmin kaale yadyat karmmaakaar.sa.m tatsarvva.m sa mahyam akathayat tasyaa vanitaayaa ida.m saak.syavaakya.m "srutvaa tannagaranivaasino bahava.h "somiro.niiyalokaa vya"svasan|


tatra yaakuuba.h prahiraasiit; tadaa dvitiiyayaamavelaayaa.m jaataayaa.m sa maarge "sramaapannastasya prahe.h paar"sve upaavi"sat|


tadaa "si.syaa.h khaadyadravyaa.ni kretu.m nagaram agacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्