Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তদা যীশুৰকথযদ্ আশ্চৰ্য্যং কৰ্ম্ম চিত্ৰং চিহ্নং চ ন দৃষ্টা যূযং ন প্ৰত্যেষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তদা যীশুরকথযদ্ আশ্চর্য্যং কর্ম্ম চিত্রং চিহ্নং চ ন দৃষ্টা যূযং ন প্রত্যেষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တဒါ ယီၑုရကထယဒ် အာၑ္စရျျံ ကရ္မ္မ စိတြံ စိဟ္နံ စ န ဒၖၐ္ဋာ ယူယံ န ပြတျေၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:48
29 अन्तरसन्दर्भाः  

tadaanii.m phiruu"sina.h siduukina"scaagatya ta.m pariik.situ.m nabhamiiya.m ki ncana lak.sma dar"sayitu.m tasmai nivedayaamaasu.h|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


so.anyajanaanaavat, kintu svamavitu.m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta.m vaya.m pratye.syaama.h|


yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


tadaanii.m sa taan jagaada, vidyutamiva svargaat patanta.m "saitaanam adar"sam|


tata ibraahiim jagaada, te yadi muusaabhavi.syadvaadinaa nca vacanaani na manyante tarhi m.rtalokaanaa.m kasmi.m"scid utthitepi te tasya mantra.naa.m na ma.msyante|


yadyapi yii"suste.saa.m samak.sam etaavadaa"scaryyakarmmaa.ni k.rtavaan tathaapi te tasmin na vya"svasan|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


tata.h param yihuudiiyalokaa yii.simavadan tavamid.r"sakarmmakara.naat ki.m cihnamasmaan dar"sayasi?


yii"surakathayat, he thomaa maa.m niriik.sya vi"svasi.si ye na d.r.s.tvaa vi"svasanti taeva dhanyaa.h|


tata.h sa sabhaasadavadat he maheccha mama putre na m.rte bhavaanaagacchatu|


ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|


anantara.m bar.nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa.m madhye yadyad aa"scaryyam adbhuta nca karmma k.rtavaan tadv.rttaanta.m tau svamukhaabhyaam avar.nayataa.m sabhaasthaa.h sarvve niiravaa.h santa.h "srutavanta.h|


uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


preritai rnaanaaprakaaralak.sa.ne.su mahaa"scaryyakarmamasu ca dar"site.su sarvvalokaanaa.m bhayamupasthita.m|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


tata.h para.m preritaanaa.m hastai rlokaanaa.m madhye bahvaa"scaryyaa.nyadbhutaani karmmaa.nyakriyanta; tadaa "si.syaa.h sarvva ekacittiibhuuya sulemaano .alinde sambhuuyaasan|


stiphaanoे vi"svaasena paraakrame.na ca paripuur.na.h san lokaanaa.m madhye bahuvidham adbhutam aa"scaryya.m karmmaakarot|


sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari.m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa.nyadbhutaani karmmaa.ni lak.sa.naani ca dar"sayitvaa taan bahi.h k.rtvaa samaaninaaya|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


yihuudiiyalokaa lak.sa.naani did.rk.santi bhinnade"siiyalokaastu vidyaa.m m.rgayante,


sarvvathaadbhutakriyaa"saktilak.sa.nai.h preritasya cihnaani yu.smaaka.m madhye sadhairyya.m mayaa prakaa"sitaani|


"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्