Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 tata.h param yii"su ryasmin kaannaanagare jala.m draak.saarasam aakarot tat sthaana.m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra.h kapharnaahuumapurii rogagrasta aasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 ততঃ পৰম্ যীশু ৰ্যস্মিন্ কান্নানগৰে জলং দ্ৰাক্ষাৰসম্ আকৰোৎ তৎ স্থানং পুনৰগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ ৰাজসভাস্তাৰস্য পুত্ৰঃ কফৰ্নাহূমপুৰী ৰোগগ্ৰস্ত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 ততঃ পরম্ যীশু র্যস্মিন্ কান্নানগরে জলং দ্রাক্ষারসম্ আকরোৎ তৎ স্থানং পুনরগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ রাজসভাস্তারস্য পুত্রঃ কফর্নাহূমপুরী রোগগ্রস্ত আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တတး ပရမ် ယီၑု ရျသ္မိန် ကာန္နာနဂရေ ဇလံ ဒြာက္ၐာရသမ် အာကရောတ် တတ် သ္ထာနံ ပုနရဂါတ်၊ တသ္မိန္နေဝ သမယေ ကသျစိဒ် ရာဇသဘာသ္တာရသျ ပုတြး ကဖရ္နာဟူမပုရီ ရောဂဂြသ္တ အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:46
14 अन्तरसन्दर्भाः  

tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


tata.h para.m sa naasarannagara.m vihaaya jalaghesta.te sibuuluunnaptaalii etayoruvabhayo.h prade"sayo.h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


tadaa so.avaadiid he cikitsaka svameva svastha.m kuru kapharnaahuumi yadyat k.rtavaan tada"srau.sma taa.h sarvaa.h kriyaa atra svade"se kuru kathaametaa.m yuuyamevaava"sya.m maa.m vadi.syatha|


tadaa "satasenaapate.h priyadaasa eko m.rtakalpa.h pii.dita aasiit|


yatastasya dvaada"savar.savayaskaa kanyaikaasiit saa m.rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa.m mahaan samaagamo babhuuva|


tata.h param sa nijamaatrubhraatrus"si.syai.h saarddh.m kapharnaahuumam aagamat kintu tatra bahuudinaani aati.s.that|


"simonpitara.h yamajathomaa gaaliiliiyakaannaanagaranivaasii nithanel sivade.h putraavanyau dvau "si.syau caite.svekatra milite.su "simonpitaro.akathayat matsyaan dhartu.m yaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्