Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষাৰ্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্ৰস্ৰৱণৰূপং ভূৎৱা অনন্তাযুৰ্যাৱৎ স্ৰোষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষার্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্রস্রৱণরূপং ভূৎৱা অনন্তাযুর্যাৱৎ স্রোষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု မယာ ဒတ္တံ ပါနီယံ ယး ပိဝတိ သ ပုနး ကဒါပိ တၖၐာရ္တ္တော န ဘဝိၐျတိ၊ မယာ ဒတ္တမ် ဣဒံ တောယံ တသျာန္တး ပြသြဝဏရူပံ ဘူတွာ အနန္တာယုရျာဝတ် သြောၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:14
32 अन्तरसन्दर्भाः  

pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


ya.h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari.syati, asyaa.m kathaayaa.m ki.m vi"svasi.si?


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


tadaa saa siimantinii bhaa.sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra.m naastii ca tasmaat tadam.rta.m kiilaala.m kuta.h praapsyasi?


tato yii"surakathayad ida.m paaniiya.m sa.h pivati sa punast.r.saartto bhavi.syati,


ya"schinatti sa vetana.m labhate anantaayu.hsvaruupa.m "sasya.m sa g.rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata.h|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


yii"suravadad ahameva jiivanaruupa.m bhak.sya.m yo jano mama sannidhim aagacchati sa jaatu k.sudhaartto na bhavi.syati, tathaa yo jano maa.m pratyeti sa jaatu t.r.saartto na bhavi.syati|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


anantaram utsavasya carame.ahani arthaat pradhaanadine yii"surutti.s.than uccai.hkaaram aahvayan uditavaan yadi ka"scit t.r.saartto bhavati tarhi mamaantikam aagatya pivatu|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


te.saa.m k.sudhaa pipaasaa vaa puna rna bhavi.syati raudra.m kopyuttaapo vaa te.su na nipati.syati,


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्