Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tadaa saa siimantinii bhaa.sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra.m naastii ca tasmaat tadam.rta.m kiilaala.m kuta.h praapsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্ৰহিৰ্গম্ভীৰো ভৱতো নীৰোত্তোলনপাত্ৰং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্ৰাপ্স্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্রহির্গম্ভীরো ভৱতো নীরোত্তোলনপাত্রং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্রাপ্স্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ သာ သီမန္တိနီ ဘာၐိတဝတိ, ဟေ မဟေစ္ဆ ပြဟိရ္ဂမ္ဘီရော ဘဝတော နီရောတ္တောလနပါတြံ နာသ္တီ စ တသ္မာတ် တဒမၖတံ ကီလာလံ ကုတး ပြာပ္သျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:11
10 अन्तरसन्दर्भाः  

tato nikadiima.h pratyavocat manujo v.rddho bhuutvaa katha.m jani.syate? sa ki.m puna rmaat.rrja.thara.m pravi"sya janitu.m "saknoti?


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


anantaram utsavasya carame.ahani arthaat pradhaanadine yii"surutti.s.than uccai.hkaaram aahvayan uditavaan yadi ka"scit t.r.saartto bhavati tarhi mamaantikam aagatya pivatu|


tadaa pitara.h pratyavadat, he prabho iid.r"sa.m maa bhavatu, aham etat kaala.m yaavat ni.siddham a"suci vaa dravya.m ki ncidapi na bhuktavaan|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्