Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যঃ কশ্চিৎ পুত্ৰে ৱিশ্ৱসিতি স এৱানন্তম্ পৰমাযুঃ প্ৰাপ্নোতি কিন্তু যঃ কশ্চিৎ পুত্ৰে ন ৱিশ্ৱসিতি স পৰমাযুষো দৰ্শনং ন প্ৰাপ্নোতি কিন্ত্ৱীশ্ৱৰস্য কোপভাজনং ভূৎৱা তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যঃ কশ্চিৎ পুত্রে ৱিশ্ৱসিতি স এৱানন্তম্ পরমাযুঃ প্রাপ্নোতি কিন্তু যঃ কশ্চিৎ পুত্রে ন ৱিশ্ৱসিতি স পরমাযুষো দর্শনং ন প্রাপ্নোতি কিন্ত্ৱীশ্ৱরস্য কোপভাজনং ভূৎৱা তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယး ကၑ္စိတ် ပုတြေ ဝိၑွသိတိ သ ဧဝါနန္တမ် ပရမာယုး ပြာပ္နောတိ ကိန္တု ယး ကၑ္စိတ် ပုတြေ န ဝိၑွသိတိ သ ပရမာယုၐော ဒရ္ၑနံ န ပြာပ္နောတိ ကိန္တွီၑွရသျ ကောပဘာဇနံ ဘူတွာ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:36
38 अन्तरसन्दर्भाः  

pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


ii"svare.na k.rta.m traa.na.m drak.syanti sarvvamaanavaa.h| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|


aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


ya"schinatti sa vetana.m labhate anantaayu.hsvaruupa.m "sasya.m sa g.rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata.h|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


aha.m yu.smabhyam atiiva yathaartha.m kathayaami yo naro madiiya.m vaaca.m manyate sa kadaacana nidhana.m na drak.syati|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


ataeva tasya raktapaatena sapu.nyiik.rtaa vaya.m nitaanta.m tena kopaad uddhaari.syaamahe|


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


pravek.syate janairetai rna vi"sraamasthala.m mameti "sapatha.h ke.saa.m viruddha.m tenaakaari? kim avi"svaasinaa.m viruddha.m nahi?


ataste tat sthaana.m prave.s.tum avi"svaasaat naa"saknuvan iti vaya.m viik.saamahe|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्