Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 পিতা পুত্ৰে স্নেহং কৃৎৱা তস্য হস্তে সৰ্ৱ্ৱাণি সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 পিতা পুত্রে স্নেহং কৃৎৱা তস্য হস্তে সর্ৱ্ৱাণি সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ပိတာ ပုတြေ သ္နေဟံ ကၖတွာ တသျ ဟသ္တေ သရွွာဏိ သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:35
25 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


pitaa yathaa mayi priitavaan ahamapi yu.smaasu tathaa priitavaan ato heto ryuuya.m nirantara.m mama premapaatraa.ni bhuutvaa ti.s.thata|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


pitaa putre sneha.m karoti tasmaat svaya.m yadyat karmma karoti tatsarvva.m putra.m dar"sayati ; yathaa ca yu.smaaka.m aa"scaryyaj naana.m jani.syate tadartham itopi mahaakarmma ta.m dar"sayi.syati|


sarvve pitara.m yathaa satkurvvanti tathaa putramapi satkaarayitu.m pitaa svaya.m kasyaapi vicaaramak.rtvaa sarvvavicaaraa.naa.m bhaara.m putre samarpitavaan|


likhitamaaste sarvvaa.ni tasya paadayo rva"siik.rtaani| kintu sarvvaa.nyeva tasya va"siik.rtaaniityukte sati sarvvaa.ni yena tasya va"siik.rtaani sa svaya.m tasya va"siibhuuto na jaata iti vyakta.m|


sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्