Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা যীশুৰুত্তৰং দত্তৱান্ তৱাহং যথাৰ্থতৰং ৱ্যাহৰামি পুনৰ্জন্মনি ন সতি কোপি মানৱ ঈশ্ৱৰস্য ৰাজ্যং দ্ৰষ্টুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা যীশুরুত্তরং দত্তৱান্ তৱাহং যথার্থতরং ৱ্যাহরামি পুনর্জন্মনি ন সতি কোপি মানৱ ঈশ্ৱরস্য রাজ্যং দ্রষ্টুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ ယီၑုရုတ္တရံ ဒတ္တဝါန် တဝါဟံ ယထာရ္ထတရံ ဝျာဟရာမိ ပုနရ္ဇန္မနိ န သတိ ကောပိ မာနဝ ဤၑွရသျ ရာဇျံ ဒြၐ္ဋုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:3
32 अन्तरसन्दर्भाः  

tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


punarapi yu.smaanaha.m vadaami, dhaninaa.m svargaraajyaprave"saat suuciichidre.na mahaa"ngagamana.m sukara.m|


etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


apara.m yu.smaan aha.m tathya.m vadaami yaavat vyomamedinyo rdhva.mso na bhavi.syati, taavat sarvvasmin saphale na jaate vyavasthaayaa ekaa maatraa bindurekopi vaa na lopsyate|


yii"sustad d.r.s.tvaa krudhyan jagaada, mannika.tam aagantu.m "si"suun maa vaarayata, yata etaad.r"saa ii"svararaajyaadhikaari.na.h|


svanetra.m yadi tvaa.m baadhate tarhi tadapyutpaa.taya, yato yatra kii.taa na mriyante vahni"sca na nirvvaati,


te.saa.m jani.h "so.nitaanna "saariirikaabhilaa.saanna maanavaanaamicchaato na kintvii"svaraadabhavat|


tajjyotirandhakaare pracakaa"se kintvandhakaarastanna jagraaha|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana.hsu parivarttite.su ca taanaha.m yathaa svasthaan na karomi tathaa sa te.saa.m locanaanyandhaani k.rtvaa te.saamanta.hkara.naani gaa.dhaani kari.syati|"


tato nikadiima.h pratyavocat manujo v.rddho bhuutvaa katha.m jani.syate? sa ki.m puna rmaat.rrja.thara.m pravi"sya janitu.m "saknoti?


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


ya.h ka"scid ii"svaraat jaata.h sa paapaacaara.m na karoti yatastasya viiryya.m tasmin ti.s.thati paapaacaara.m karttu nca na "saknoti yata.h sa ii"svaraat jaata.h|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


ya ii"svaraat jaata.h sa paapaacaara.m na karoti kintvii"svaraat jaato jana.h sva.m rak.sati tasmaat sa paapaatmaa ta.m na sp.r"satiiti vaya.m jaaniima.h|


yato ya.h ka"scid ii"svaraat jaata.h sa sa.msaara.m jayati ki ncaasmaaka.m yo vi"svaasa.h sa evaasmaaka.m sa.msaarajayijaya.h|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्