Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তদা যোহন্ প্ৰত্যৱোচদ্ ঈশ্ৱৰেণ ন দত্তে কোপি মনুজঃ কিমপি প্ৰাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তদা যোহন্ প্রত্যৱোচদ্ ঈশ্ৱরেণ ন দত্তে কোপি মনুজঃ কিমপি প্রাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တဒါ ယောဟန် ပြတျဝေါစဒ် ဤၑွရေဏ န ဒတ္တေ ကောပိ မနုဇး ကိမပိ ပြာပ္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:27
27 अन्तरसन्दर्भाः  

yohano majjana.m kasyaaj nayaabhavat? kimii"svarasya manu.syasya vaa? tataste paraspara.m vivicya kathayaamaasu.h, yadii"svarasyeti vadaamastarhi yuuya.m ta.m kuto na pratyaita? vaacametaa.m vak.syati|


ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|


yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|


tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya.m karmma naakarot kintvasmin manu.sye yaa ya.h kathaa akathayat taa.h sarvvaa.h satyaa.h;


aparamapi kathitavaan asmaat kaara.naad akathaya.m pitu.h sakaa"saat "sakttimapraapya kopi mamaantikam aagantu.m na "saknoti|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


asmaad ii"svaraanugrahe.na vi"se.sa.m vi"se.sa.m daanam asmaasu praapte.su satsu kopi yadi bhavi.syadvaakya.m vadati tarhi pratyayasya parimaa.naanusaarata.h sa tad vadatu;


yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate


ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


aparaat kastvaa.m vi"se.sayati? tubhya.m yanna datta taad.r"sa.m ki.m dhaarayasi? adatteneva dattena vastunaa kuta.h "slaaghase?


manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्