Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tadaa "saalam nagarasya samiipasthaayini ainan graame bahutaratoyasthitestatra yohan amajjayat tathaa ca lokaa aagatya tena majjitaa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা শালম্ নগৰস্য সমীপস্থাযিনি ঐনন্ গ্ৰামে বহুতৰতোযস্থিতেস্তত্ৰ যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা শালম্ নগরস্য সমীপস্থাযিনি ঐনন্ গ্রামে বহুতরতোযস্থিতেস্তত্র যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ၑာလမ် နဂရသျ သမီပသ္ထာယိနိ အဲနန် ဂြာမေ ဗဟုတရတောယသ္ထိတေသ္တတြ ယောဟန် အမဇ္ဇယတ် တထာ စ လောကာ အာဂတျ တေန မဇ္ဇိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:23
13 अन्तरसन्दर्भाः  

ye ye lokaa majjanaartha.m bahiraayayustaan sovadat re re sarpava.m"saa aagaamina.h kopaat palaayitu.m yu.smaan ka"scetayaamaasa?


tata.h param yii"su.h "si.syai.h saarddha.m yihuudiiyade"sa.m gatvaa tatra sthitvaa majjayitum aarabhata|


cara.nau vahniku.n.detaapitasupittalasad.r"sau rava"sca bahutoyaanaa.m ravatulya.h|


anantara.m bahutoyaanaa.m rava iva gurutarastanitasya ca rava iva eko rava.h svargaat mayaa"sraavi| mayaa "sruta.h sa ravo vii.naavaadakaanaa.m vii.naavaadanasya sad.r"sa.h|


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्