Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tasmaat sa "si.syo na mari.syatiiti bhraat.rga.namadhye ki.mvadantii jaataa kintu sa na mari.syatiiti vaakya.m yii"su rnaavadat kevala.m mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? iti vaakyam uktavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্মাৎ স শিষ্যো ন মৰিষ্যতীতি ভ্ৰাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মৰিষ্যতীতি ৱাক্যং যীশু ৰ্নাৱদৎ কেৱলং মম পুনৰাগমনপৰ্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্ৰ তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্মাৎ স শিষ্যো ন মরিষ্যতীতি ভ্রাতৃগণমধ্যে কিংৱদন্তী জাতা কিন্তু স ন মরিষ্যতীতি ৱাক্যং যীশু র্নাৱদৎ কেৱলং মম পুনরাগমনপর্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্র তৱ কিং? ইতি ৱাক্যম্ উক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသ္မာတ် သ ၑိၐျော န မရိၐျတီတိ ဘြာတၖဂဏမဓျေ ကိံဝဒန္တီ ဇာတာ ကိန္တု သ န မရိၐျတီတိ ဝါကျံ ယီၑု ရ္နာဝဒတ် ကေဝလံ မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? ဣတိ ဝါကျမ် ဥက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:23
12 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tato.asmaasu tatratya.m bhraat.rga.na.m praapte.su te svai.h saarddham asmaan sapta dinaani sthaapayitum ayatanta, ittha.m vaya.m romaanagaram pratyagacchaama|


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


yativaara.m yu.smaabhire.sa puupo bhujyate bhaajanenaanena piiyate ca tativaara.m prabhoraagamana.m yaavat tasya m.rtyu.h prakaa"syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


he bhraatara.h, yuuya.m prabhoraagamana.m yaavad dhairyyamaalambadhva.m| pa"syata k.r.sivalo bhuume rbahumuulya.m phala.m pratiik.samaa.no yaavat prathamam antima nca v.r.s.tijala.m na praapnoti taavad dhairyyam aalambate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्