Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স প্ৰত্যৱদৎ, মম পুনৰাগমনপৰ্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্ৰ তৱ কিং? ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স প্রত্যৱদৎ, মম পুনরাগমনপর্য্যন্তং যদি তং স্থাপযিতুম্ ইচ্ছামি তত্র তৱ কিং? ৎৱং মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သ ပြတျဝဒတ်, မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? တွံ မမ ပၑ္စာဒ် အာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:22
20 अन्तरसन्दर्भाः  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


tato yii"suruktavaan m.rtaa m.rtaan "sma"saane nidadhatu, tva.m mama pa"scaad aagaccha|


atha sa taanavaadiit yu.smabhyamaha.m yathaartha.m kathayaami, ii"svararaajya.m paraakrame.nopasthita.m na d.r.s.tvaa m.rtyu.m naasvaadi.syante, atra da.n.daayamaanaanaa.m madhyepi taad.r"saa lokaa.h santi|


phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|


pitaro mukha.m paraavarttya vilokya yii"su.m p.r.s.tavaan, he prabho etasya maanavasya kiid.r"sii gati rbhavi.syati?


yativaara.m yu.smaabhire.sa puupo bhujyate bhaajanenaanena piiyate ca tativaara.m prabhoraagamana.m yaavat tasya m.rtyu.h prakaa"syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yato.asmaaka.m kaa pratyaa"saa ko vaananda.h ki.m vaa "slaaghyakirii.ta.m? asmaaka.m prabho ryii"sukhrii.s.tasyaagamanakaale tatsammukhasthaa yuuya.m ki.m tanna bhavi.syatha?


he bhraatara.h, yuuya.m prabhoraagamana.m yaavad dhairyyamaalambadhva.m| pa"syata k.r.sivalo bhuume rbahumuulya.m phala.m pratiik.samaa.no yaavat prathamam antima nca v.r.s.tijala.m na praapnoti taavad dhairyyam aalambate|


yuuyamapi dhairyyamaalambya svaanta.hkara.naani sthiriikuruta, yata.h prabhorupasthiti.h samiipavarttinyabhavat|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्