Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ফলতঃ কীদৃশেন মৰণেন স ঈশ্ৱৰস্য মহিমানং প্ৰকাশযিষ্যতি তদ্ বোধযিতুং স ইতি ৱাক্যং প্ৰোক্তৱান্| ইত্যুক্তে সতি স তমৱোচৎ মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ফলতঃ কীদৃশেন মরণেন স ঈশ্ৱরস্য মহিমানং প্রকাশযিষ্যতি তদ্ বোধযিতুং স ইতি ৱাক্যং প্রোক্তৱান্| ইত্যুক্তে সতি স তমৱোচৎ মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဖလတး ကီဒၖၑေန မရဏေန သ ဤၑွရသျ မဟိမာနံ ပြကာၑယိၐျတိ တဒ် ဗောဓယိတုံ သ ဣတိ ဝါကျံ ပြောက္တဝါန်၊ ဣတျုက္တေ သတိ သ တမဝေါစတ် မမ ပၑ္စာဒ် အာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:19
17 अन्तरसन्दर्भाः  

ya.h svakru"sa.m g.rhlan matpa"scaannaiti, seाpi na madarha.h|


tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


tato yii"suruktavaan m.rtaa m.rtaan "sma"saane nidadhatu, tva.m mama pa"scaad aagaccha|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


katha.m tasya m.rti rbhavi.syati, etad bodhayitu.m sa imaa.m kathaam akathayat|


eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|


aha.m tubhya.m yathaartha.m kathayaami yauvanakaale svaya.m baddhaka.ti ryatrecchaa tatra yaatavaan kintvita.h para.m v.rddhe vayasi hasta.m vistaarayi.syasi, anyajanastvaa.m baddhvaa yatra gantu.m tavecchaa na bhavati tvaa.m dh.rtvaa tatra ne.syati|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्