Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aha.m tubhya.m yathaartha.m kathayaami yauvanakaale svaya.m baddhaka.ti ryatrecchaa tatra yaatavaan kintvita.h para.m v.rddhe vayasi hasta.m vistaarayi.syasi, anyajanastvaa.m baddhvaa yatra gantu.m tavecchaa na bhavati tvaa.m dh.rtvaa tatra ne.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং তুভ্যং যথাৰ্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি ৰ্যত্ৰেচ্ছা তত্ৰ যাতৱান্ কিন্ত্ৱিতঃ পৰং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তাৰযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্ৰ গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্ৰ নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং তুভ্যং যথার্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি র্যত্রেচ্ছা তত্র যাতৱান্ কিন্ত্ৱিতঃ পরং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তারযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্র গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্র নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ ယော်ဝနကာလေ သွယံ ဗဒ္ဓကဋိ ရျတြေစ္ဆာ တတြ ယာတဝါန် ကိန္တွိတး ပရံ ဝၖဒ္ဓေ ဝယသိ ဟသ္တံ ဝိသ္တာရယိၐျသိ, အနျဇနသ္တွာံ ဗဒ္ဓွာ ယတြ ဂန္တုံ တဝေစ္ဆာ န ဘဝတိ တွာံ ဓၖတွာ တတြ နေၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:18
8 अन्तरसन्दर्भाः  

yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


"simonapitara.h p.r.s.thavaan he prabho bhavaan kutra yaasyati? tato yii"su.h pratyavadat, aha.m yatsthaana.m yaami tatsthaana.m saamprata.m mama pa"scaad gantu.m na "sakno.si kintu pa"scaad gami.syasi|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|


sosmaaka.m samiipametya paulasya ka.tibandhana.m g.rhiitvaa nijahastaapaadaan baddhvaa bhaa.sitavaan yasyeda.m ka.tibandhana.m ta.m yihuudiiyalokaa yiruu"saalamanagara ittha.m baddhvaa bhinnade"siiyaanaa.m kare.su samarpayi.syantiiti vaakya.m pavitra aatmaa kathayati|


etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्