Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 ittha.m "sma"saanaadutthaanaat para.m yii"su.h "si.syebhyast.rtiiyavaara.m dar"sana.m dattavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্থং শ্মশানাদুত্থানাৎ পৰং যীশুঃ শিষ্যেভ্যস্তৃতীযৱাৰং দৰ্শনং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্থং শ্মশানাদুত্থানাৎ পরং যীশুঃ শিষ্যেভ্যস্তৃতীযৱারং দর্শনং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတ္ထံ ၑ္မၑာနာဒုတ္ထာနာတ် ပရံ ယီၑုး ၑိၐျေဘျသ္တၖတီယဝါရံ ဒရ္ၑနံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 itthaM zmazAnAdutthAnAt paraM yIzuH ziSyEbhyastRtIyavAraM darzanaM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:14
6 अन्तरसन्दर्भाः  

pa"scaat te.saa.m dvaayo rgraamayaanakaale yii"suranyave"sa.m dh.rtvaa taabhyaa.m dar"sana dadau!


"se.sata ekaada"sa"si.sye.su bhojanopavi.s.te.su yii"sustebhyo dar"sana.m dadau tathotthaanaat para.m taddar"sanapraaptalokaanaa.m kathaayaamavi"svaasakara.naat te.saamavi"svaasamana.hkaa.thinyaabhyaa.m hetubhyaa.m sa taa.mstarjitavaan|


tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


tata.h para.m tibiriyaajaladhesta.te yii"su.h punarapi "si.syebhyo dar"sana.m dattavaan dar"sanasyaakhyaanamidam|


catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्