Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 etadanyaani pustake.asmin alikhitaani bahuunyaa"scaryyakarmmaa.ni yii"su.h "si.syaa.naa.m purastaad akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 এতদন্যানি পুস্তকেঽস্মিন্ অলিখিতানি বহূন্যাশ্চৰ্য্যকৰ্ম্মাণি যীশুঃ শিষ্যাণাং পুৰস্তাদ্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 এতদন্যানি পুস্তকেঽস্মিন্ অলিখিতানি বহূন্যাশ্চর্য্যকর্ম্মাণি যীশুঃ শিষ্যাণাং পুরস্তাদ্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဧတဒနျာနိ ပုသ္တကေ'သ္မိန် အလိခိတာနိ ဗဟူနျာၑ္စရျျကရ္မ္မာဏိ ယီၑုး ၑိၐျာဏာံ ပုရသ္တာဒ် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:30
10 अन्तरसन्दर्भाः  

ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


yii"suretebhyo.aparaa.nyapi bahuuni karmmaa.ni k.rtavaan taani sarvvaa.ni yadyekaika.m k.rtvaa likhyante tarhi granthaa etaavanto bhavanti te.saa.m dhaara.ne p.rthivyaa.m sthaana.m na bhavati| iti||


tato vyaadhimallokasvaasthyakara.naruupaa.ni tasyaa"scaryyaa.ni karmmaa.ni d.r.s.tvaa bahavo janaastatpa"scaad agacchan|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|


ii"svaraputrasya naamni yu.smaan pratyetaani mayaa likhitaani tasyaabhipraayo .aya.m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्