Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 yii"surakathayat, he thomaa maa.m niriik.sya vi"svasi.si ye na d.r.s.tvaa vi"svasanti taeva dhanyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যীশুৰকথযৎ, হে থোমা মাং নিৰীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যীশুরকথযৎ, হে থোমা মাং নিরীক্ষ্য ৱিশ্ৱসিষি যে ন দৃষ্ট্ৱা ৱিশ্ৱসন্তি তএৱ ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယီၑုရကထယတ်, ဟေ ထောမာ မာံ နိရီက္ၐျ ဝိၑွသိၐိ ယေ န ဒၖၐ္ဋွာ ဝိၑွသန္တိ တဧဝ ဓနျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:29
10 अन्तरसन्दर्भाः  

kintu yu.smaaka.m nayanaani dhanyaani, yasmaat taani viik.sante; dhanyaa"sca yu.smaaka.m "sabdagrahaa.h, yasmaat tairaakar.nyate|


yaa strii vya"svasiit saa dhanyaa, yato hetostaa.m prati parame"svarokta.m vaakya.m sarvva.m siddha.m bhavi.syati|


tadaa thomaa avadat, he mama prabho he madii"svara|


tata.h "sma"saanasthaana.m puurvvam aagato yonya"si.sya.h sopi pravi"sya taad.r"sa.m d.r.s.taa vya"svasiit|


tadaa yii"surakathayad aa"scaryya.m karmma citra.m cihna.m ca na d.r.s.taa yuuya.m na pratye.syatha|


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


etai.h sarvvai rvi"svaasaat pramaa.na.m praapi kintu pratij naayaa.h phala.m na praapi|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्