Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 dvaada"samadhye ga.nito yamajo thomaanaamaa "si.syo yii"soraagamanakaalai tai.h saarddha.m naasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 দ্ৱাদশমধ্যে গণিতো যমজো থোমানামা শিষ্যো যীশোৰাগমনকালৈ তৈঃ সাৰ্দ্ধং নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 দ্ৱাদশমধ্যে গণিতো যমজো থোমানামা শিষ্যো যীশোরাগমনকালৈ তৈঃ সার্দ্ধং নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဒွါဒၑမဓျေ ဂဏိတော ယမဇော ထောမာနာမာ ၑိၐျော ယီၑောရာဂမနကာလဲ တဲး သာရ္ဒ္ဓံ နာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:24
9 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,


yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


tadaa thomaa ya.m diduma.m vadanti sa sa"ngina.h "si.syaan avadad vayamapi gatvaa tena saarddha.m mriyaamahai|


tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya.m na jaaniima.h, tarhi katha.m panthaana.m j naatu.m "saknuma.h?


"simonpitara.h yamajathomaa gaaliiliiyakaannaanagaranivaasii nithanel sivade.h putraavanyau dvau "si.syau caite.svekatra milite.su "simonpitaro.akathayat matsyaan dhartu.m yaami|


tadaa yii"suravadat kimaha.m yu.smaaka.m dvaada"sajanaan manoniitaan na k.rtavaan? kintu yu.smaaka.m madhyepi ka"scideko vighnakaarii vidyate|


imaa.m katha.m sa "simona.h putram ii.skariiyotiiya.m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa.m madhye ga.nita.h sa ta.m parakare.su samarpayi.syati|


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्