Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 ityuktvaa nijahasta.m kuk.si nca dar"sitavaan, tata.h "si.syaa.h prabhu.m d.r.s.tvaa h.r.s.taa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দৰ্শিতৱান্, ততঃ শিষ্যাঃ প্ৰভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দর্শিতৱান্, ততঃ শিষ্যাঃ প্রভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတျုက္တွာ နိဇဟသ္တံ ကုက္ၐိဉ္စ ဒရ္ၑိတဝါန်, တတး ၑိၐျား ပြဘုံ ဒၖၐ္ဋွာ ဟၖၐ္ဋာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:20
9 अन्तरसन्दर्भाः  

tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


yu.smaanaham atiyathaartha.m vadaami yuuya.m krandi.syatha vilapi.syatha ca, kintu jagato lokaa aanandi.syanti; yuuya.m "sokaakulaa bhavi.syatha kintu "sokaat para.m aanandayuktaa bhavi.syatha|


tathaa yuuyamapi saamprata.m "sokaakulaa bhavatha kintu punarapi yu.smabhya.m dar"sana.m daasyaami tena yu.smaakam anta.hkara.naani saanandaani bhavi.syanti, yu.smaaka.m tam aananda nca kopi harttu.m na "sak.syati|


pa"scaad eko yoddhaa "suulaaghaatena tasya kuk.sim avidhat tatk.sa.naat tasmaad rakta.m jala nca niragacchat|


ato vaya.m prabhuum apa"syaameti vaakye.anya"si.syairukte sovadat, tasya hastayo rlauhakiilakaanaa.m cihna.m na vilokya taccihnam a"ngulyaa na sp.r.s.tvaa tasya kuk.sau hasta.m naaropya caaha.m na vi"svasi.syaami|


pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara.m prasaaryya mama kuk.saavarpaya naavi"svasya|


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्