Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং সপ্তাহস্য প্ৰথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্ৰ মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাৰৰুদ্ধম্ অকুৰ্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং সপ্তাহস্য প্রথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্র মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাররুদ্ধম্ অকুর্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ သပ္တာဟသျ ပြထမဒိနသျ သန္ဓျာသမယေ ၑိၐျာ ဧကတြ မိလိတွာ ယိဟူဒီယေဘျော ဘိယာ ဒွါရရုဒ္ဓမ် အကုရွွန်, ဧတသ္မိန် ကာလေ ယီၑုသ္တေၐာံ မဓျသ္ထာနေ တိၐ္ဌန် အကထယဒ် ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:19
27 अन्तरसन्दर्भाः  

yadi sa yogyapaatra.m bhavati, tarhi tatkalyaa.na.m tasmai bhavi.syati, nocet saa"siiryu.smabhyameva bhavi.syati|


yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


"se.sata ekaada"sa"si.sye.su bhojanopavi.s.te.su yii"sustebhyo dar"sana.m dadau tathotthaanaat para.m taddar"sanapraaptalokaanaa.m kathaayaamavi"svaasakara.naat te.saamavi"svaasamana.hkaa.thinyaabhyaa.m hetubhyaa.m sa taa.mstarjitavaan|


aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


tathaa yuuyamapi saamprata.m "sokaakulaa bhavatha kintu punarapi yu.smabhya.m dar"sana.m daasyaami tena yu.smaakam anta.hkara.naani saanandaani bhavi.syanti, yu.smaaka.m tam aananda nca kopi harttu.m na "sak.syati|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


tata.h para.m tibiriyaajaladhesta.te yii"su.h punarapi "si.syebhyo dar"sana.m dattavaan dar"sanasyaakhyaanamidam|


ittha.m "sma"saanaadutthaanaat para.m yii"su.h "si.syebhyast.rtiiyavaara.m dar"sana.m dattavaan|


kintu yihuudiiyaanaa.m bhayaat kopi tasya pak.se spa.s.ta.m naakathayat|


catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|


"saantidaayaka ii"svaro yu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat| iti|


sa caagre kaiphai tata.h para.m dvaada"sa"si.syebhyo dar"sana.m dattavaan|


yata.h sa evaasmaaka.m sandhi.h sa dvayam ekiik.rtavaan "satrutaaruupi.nii.m madhyavarttinii.m prabhedakabhitti.m bhagnavaan da.n.daaj naayukta.m vidhi"saastra.m sva"sariire.na luptavaa.m"sca|


aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|


asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smabhya.m prasaadasya "saante"sca bhoga.m deyaastaa.m|


"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|


yasmai cebraahiim sarvvadravyaa.naa.m da"samaa.m"sa.m dattavaan sa malkii.sedak svanaamno.arthena prathamato dharmmaraaja.h pa"scaat "saalamasya raajaarthata.h "saantiraajo bhavati|


acire.na tvaa.m drak.syaamiiti mama pratyaa"saaste tadaavaa.m sammukhiibhuuya paraspara.m sambhaa.si.syaavahe|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्