Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tato magdaliiniimariyam tatk.sa.naad gatvaa prabhustasyai dar"sana.m dattvaa kathaa etaa akathayad iti vaarttaa.m "si.syebhyo.akathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততো মগ্দলীনীমৰিযম্ তৎক্ষণাদ্ গৎৱা প্ৰভুস্তস্যৈ দৰ্শনং দত্ত্ৱা কথা এতা অকথযদ্ ইতি ৱাৰ্ত্তাং শিষ্যেভ্যোঽকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততো মগ্দলীনীমরিযম্ তৎক্ষণাদ্ গৎৱা প্রভুস্তস্যৈ দর্শনং দত্ত্ৱা কথা এতা অকথযদ্ ইতি ৱার্ত্তাং শিষ্যেভ্যোঽকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတော မဂ္ဒလီနီမရိယမ် တတ္က္ၐဏာဒ် ဂတွာ ပြဘုသ္တသျဲ ဒရ္ၑနံ ဒတ္တွာ ကထာ ဧတာ အကထယဒ် ဣတိ ဝါရ္တ္တာံ ၑိၐျေဘျော'ကထယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:18
7 अन्तरसन्दर्भाः  

magdaliinii mariyam yaakuubyo"syo rmaataa yaa mariyam sibadiyaputrayo rmaataa ca yo.sita etaa duure ti.s.thantyo dad.r"su.h|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


magdaliiniimariyam, yohanaa, yaakuubo maataa mariyam tadanyaa.h sa"nginyo yo.sita"sca preritebhya etaa.h sarvvaa vaarttaa.h kathayaamaasu.h


tadaanii.m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati.s.than|


anantara.m saptaahasya prathamadine .atipratyuu.se .andhakaare ti.s.thati magdaliinii mariyam tasya "sma"saanasya nika.ta.m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्