Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tadaa yii"sustaam ap.rcchat he naari kuto rodi.si? ka.m vaa m.rgayase? tata.h saa tam udyaanasevaka.m j naatvaa vyaaharat, he maheccha tva.m yadiita.h sthaanaat ta.m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদা যীশুস্তাম্ অপৃচ্ছৎ হে নাৰি কুতো ৰোদিষি? কং ৱা মৃগযসে? ততঃ সা তম্ উদ্যানসেৱকং জ্ঞাৎৱা ৱ্যাহৰৎ, হে মহেচ্ছ ৎৱং যদীতঃ স্থানাৎ তং নীতৱান্ তৰ্হি কুত্ৰাস্থাপযস্তদ্ ৱদ তৎস্থানাৎ তম্ আনযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদা যীশুস্তাম্ অপৃচ্ছৎ হে নারি কুতো রোদিষি? কং ৱা মৃগযসে? ততঃ সা তম্ উদ্যানসেৱকং জ্ঞাৎৱা ৱ্যাহরৎ, হে মহেচ্ছ ৎৱং যদীতঃ স্থানাৎ তং নীতৱান্ তর্হি কুত্রাস্থাপযস্তদ্ ৱদ তৎস্থানাৎ তম্ আনযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒါ ယီၑုသ္တာမ် အပၖစ္ဆတ် ဟေ နာရိ ကုတော ရောဒိၐိ? ကံ ဝါ မၖဂယသေ? တတး သာ တမ် ဥဒျာနသေဝကံ ဇ္ဉာတွာ ဝျာဟရတ်, ဟေ မဟေစ္ဆ တွံ ယဒီတး သ္ထာနာတ် တံ နီတဝါန် တရှိ ကုတြာသ္ထာပယသ္တဒ် ဝဒ တတ္သ္ထာနာတ် တမ် အာနယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:15
12 अन्तरसन्दर्भाः  

re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati|


sa duuto yo.sito jagaada, yuuya.m maa bhai.s.ta, kru"sahatayii"su.m m.rgayadhve tadaha.m vedmi|


so.avadat, maabhai.s.ta yuuya.m kru"se hata.m naasaratiiyayii"su.m gave.sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita.h sthaana.m tadida.m pa"syata|


sa sa"ngibhi.h saha vidyata etacca budvvaa dinaikagamyamaarga.m jagmatu.h| kintu "se.se j naatibandhuunaa.m samiipe m.rgayitvaa taduddeे"samapraapya


tasmaattaa.h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu.h| tadaa tau taa uucatu rm.rtaanaa.m madhye jiivanta.m kuto m.rgayatha?


tato yii"su.h paraav.rtya tau pa"scaad aagacchantau d.r.s.tvaa p.r.s.tavaan yuvaa.m ki.m gave"sayatha.h? taavap.rcchataa.m he rabbi arthaat he guro bhavaan kutra ti.s.thati?


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


tato yii"su.h punarapi p.r.s.thavaan ka.m gave.sayatha? tataste pratyavadan naasaratiiya.m yii"su.m|


tau p.r.s.tavantau he naari kuto rodi.si? saavadat lokaa mama prabhu.m niitvaa kutraasthaapayan iti na jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्