Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tau p.r.s.tavantau he naari kuto rodi.si? saavadat lokaa mama prabhu.m niitvaa kutraasthaapayan iti na jaanaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৌ পৃষ্টৱন্তৌ হে নাৰি কুতো ৰোদিষি? সাৱদৎ লোকা মম প্ৰভুং নীৎৱা কুত্ৰাস্থাপযন্ ইতি ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তৌ পৃষ্টৱন্তৌ হে নারি কুতো রোদিষি? সাৱদৎ লোকা মম প্রভুং নীৎৱা কুত্রাস্থাপযন্ ইতি ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တော် ပၖၐ္ဋဝန္တော် ဟေ နာရိ ကုတော ရောဒိၐိ? သာဝဒတ် လောကာ မမ ပြဘုံ နီတွာ ကုတြာသ္ထာပယန် ဣတိ န ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:13
13 अन्तरसन्दर्भाः  

sa tau p.r.s.tavaan yuvaa.m vi.sa.n.nau ki.m vicaarayantau gacchatha.h?


tato yii"su.h svamaatara.m priyatama"si.sya nca samiipe da.n.daayamaanau vilokya maataram avadat, he yo.sid ena.m tava putra.m pa"sya,


tadaa sa taamavocat he naari mayaa saha tava ki.m kaaryya.m? mama samaya idaanii.m nopati.s.thati|


tadaa yii"sustaam ap.rcchat he naari kuto rodi.si? ka.m vaa m.rgayase? tata.h saa tam udyaanasevaka.m j naatvaa vyaaharat, he maheccha tva.m yadiita.h sthaanaat ta.m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami|


pa"scaad dhaavitvaa "simonpitaraaya yii"so.h priyatama"si.syaaya cedam akathayat, lokaa.h "sma"saanaat prabhu.m niitvaa kutraasthaapayan tad vaktu.m na "saknomi|


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्