Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasmin sthaane yihuudiiyaanaa.m "sucitvakara.navyavahaaraanusaare.naa.dhakaikajaladharaa.ni paa.saa.namayaani .sa.dv.rhatpaatraa.niaasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মিন্ স্থানে যিহূদীযানাং শুচিৎৱকৰণৱ্যৱহাৰানুসাৰেণাঢকৈকজলধৰাণি পাষাণমযানি ষড্ৱৃহৎপাত্ৰাণিআসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মিন্ স্থানে যিহূদীযানাং শুচিৎৱকরণৱ্যৱহারানুসারেণাঢকৈকজলধরাণি পাষাণমযানি ষড্ৱৃহৎপাত্রাণিআসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မိန် သ္ထာနေ ယိဟူဒီယာနာံ ၑုစိတွကရဏဝျဝဟာရာနုသာရေဏာဎကဲကဇလဓရာဏိ ပါၐာဏမယာနိ ၐဍွၖဟတ္ပာတြာဏိအာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:6
9 अन्तरसन्दर्भाः  

tata.h sa uvaaca, eka"sataa.dhakatailaani; tadaa g.rhakaaryyaadhii"sa.h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata.m likha|


tadaa yii"sustaan sarvvakala"saan jalai.h puurayitu.m taanaaj naapayat, tataste sarvvaan kumbhaanaakar.na.m jalai.h paryyapuurayan|


apara nca "saacakarmma.ni yohaana.h "si.syai.h saha yihuudiiyalokaanaa.m vivaade jaate, te yohana.h sa.mnnidhi.m gatvaakathayan,


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|


phalata.h sarvvalokaan prati vyavasthaanusaare.na sarvvaa aaj naa.h kathayitvaa muusaa jalena sinduuravar.nalomnaa e.sovat.r.nena ca saarddha.m govatsaanaa.m chaagaanaa nca rudhira.m g.rhiitvaa granthe sarvvaloke.su ca prak.sipya babhaa.se,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्