Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 anantara.m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa.ni vilokya bahubhistasya naamani vi"svasita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং নিস্তাৰোৎসৱস্য ভোজ্যসমযে যিৰূশালম্ নগৰে তৎক্ৰুতাশ্চৰ্য্যকৰ্ম্মাণি ৱিলোক্য বহুভিস্তস্য নামনি ৱিশ্ৱসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং নিস্তারোৎসৱস্য ভোজ্যসমযে যিরূশালম্ নগরে তৎক্রুতাশ্চর্য্যকর্ম্মাণি ৱিলোক্য বহুভিস্তস্য নামনি ৱিশ্ৱসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ နိသ္တာရောတ္သဝသျ ဘောဇျသမယေ ယိရူၑာလမ် နဂရေ တတ္ကြုတာၑ္စရျျကရ္မ္မာဏိ ဝိလောကျ ဗဟုဘိသ္တသျ နာမနိ ဝိၑွသိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:23
18 अन्तरसन्दर्भाः  

ye katha.m "srutvaa saananda.m g.rhlanti kintvabaddhamuulatvaat svalpakaalamaatra.m pratiitya pariik.saakaale bhra"syanti taeva paa.saa.nabhuumisvaruupaa.h|


mariyama.h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te.saa.m bahavo vya"svasan,


ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


tadanantara.m yihuudiyaanaa.m nistaarotsave nika.tamaagate yii"su ryiruu"saalam nagaram aagacchat|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


anantara.m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa.h kriyaa apa"syan te gaaliilam aagata.m tam aag.rhlan|


kintu tatpramaa.naadapi mama gurutara.m pramaa.na.m vidyate pitaa maa.m pre.sya yadyat karmma samaapayitu.m "sakttimadadaat mayaa k.rta.m tattat karmma madarthe pramaa.na.m dadaati|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


tato vyaadhimallokasvaasthyakara.naruupaa.ni tasyaa"scaryyaa.ni karmmaa.ni d.r.s.tvaa bahavo janaastatpa"scaad agacchan|


kintu bahavo lokaastasmin vi"svasya kathitavaanto.abhi.sikttapuru.sa aagatya maanu.sasyaasya kriyaabhya.h kim adhikaa aa"scaryyaa.h kriyaa.h kari.syati?


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्