Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সন্ পুনৰপি ৰাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্ৰত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্ৰত্যুত্তৰং নাৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সন্ পুনরপি রাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্রত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্রত্যুত্তরং নাৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သန် ပုနရပိ ရာဇဂၖဟ အာဂတျ ယီၑုံ ပၖၐ္ဋဝါန် တွံ ကုတြတျော လောကး? ကိန္တု ယီၑသ္တသျ ကိမပိ ပြတျုတ္တရံ နာဝဒတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:9
18 अन्तरसन्दर्भाः  

kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro.abhi.sikto bhavasi naveti vada|


anantaram adhipate.h senaa adhipate rg.rha.m yii"sumaaniiya tasya samiipe senaasamuuha.m sa.mjag.rhu.h|


tasmaat ta.m bahukathaa.h papraccha kintu sa tasya kasyaapi vaakyasya pratyuttara.m novaaca|


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


tadanantara.m piilaata.h punarapi tad raajag.rha.m gatvaa yii"sumaahuuya p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa?


yii"su.h pratyavadat tvam etaa.m kathaa.m svata.h kathayasi kimanya.h ka"scin mayi kathitavaan?


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


1# tata.h piilaat kathitavaana tva.m ki.m mayaa saarddha.m na sa.mlapi.syasi ? tvaa.m kru"se vedhitu.m vaa mocayitu.m "sakti rmamaaste iti ki.m tva.m na jaanaasi ? tadaa yii"su.h pratyavadad ii"svare.naadaŸा.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


piilaata imaa.m kathaa.m "srutvaa mahaatraasayukta.h


tadaa yii"su.h pratyuditavaan yadyapi svaarthe.aha.m svaya.m saak.sya.m dadaami tathaapi mat saak.sya.m graahya.m yasmaad aha.m kuta aagatosmi kva yaami ca tadaha.m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya.m na jaaniitha|


tat te.saa.m vinaa"sasya lak.sa.na.m yu.smaaka nce"svaradatta.m paritraa.nasya lak.sa.na.m bhavi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्