Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 apara.m yo nikadiimo raatrau yii"so.h samiipam agacchat sopi gandharasena mi"srita.m praaye.na pa ncaa"satse.takamaguru.m g.rhiitvaagacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अपरं यो निकदीमो रात्रौ यीशोः समीपम् अगच्छत् सोपि गन्धरसेन मिश्रितं प्रायेण पञ्चाशत्सेटकमगुरुं गृहीत्वागच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অপৰং যো নিকদীমো ৰাত্ৰৌ যীশোঃ সমীপম্ অগচ্ছৎ সোপি গন্ধৰসেন মিশ্ৰিতং প্ৰাযেণ পঞ্চাশৎসেটকমগুৰুং গৃহীৎৱাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অপরং যো নিকদীমো রাত্রৌ যীশোঃ সমীপম্ অগচ্ছৎ সোপি গন্ধরসেন মিশ্রিতং প্রাযেণ পঞ্চাশৎসেটকমগুরুং গৃহীৎৱাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အပရံ ယော နိကဒီမော ရာတြော် ယီၑေား သမီပမ် အဂစ္ဆတ် သောပိ ဂန္ဓရသေန မိၑြိတံ ပြာယေဏ ပဉ္စာၑတ္သေဋကမဂုရုံ ဂၖဟီတွာဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 aparaM yO nikadImO rAtrau yIzOH samIpam agacchat sOpi gandharasEna mizritaM prAyENa panjcAzatsETakamaguruM gRhItvAgacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:39
15 अन्तरसन्दर्भाः  

pratyaa"saa nca kari.syanti tannaamni bhinnade"sajaa.h|


kintu agriiyaa aneke janaa.h pa"scaat, pa"scaatiiyaa"scaaneke lokaa agre bhavi.syanti|


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


atha vi"sraamavaare gate magdaliinii mariyam yaakuubamaataa mariyam "saalomii cemaasta.m marddayitu.m sugandhidravyaa.ni kriitvaa


tadaa mariyam arddhase.taka.m bahumuulya.m ja.taamaa.msiiya.m tailam aaniiya yii"so"scara.nayo rmarddayitvaa nijake"sa rmaar.s.tum aarabhata; tadaa tailasya parimalena g.rham aamoditam abhavat|


tadaa yii"surakathayad enaa.m maa vaaraya saa mama "sma"saanasthaapanadinaartha.m tadarak.sayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्