Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনন্তৰং সৰ্ৱ্ৱং কৰ্ম্মাধুনা সম্পন্নমভূৎ যীশুৰিতি জ্ঞাৎৱা ধৰ্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদৰ্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনন্তরং সর্ৱ্ৱং কর্ম্মাধুনা সম্পন্নমভূৎ যীশুরিতি জ্ঞাৎৱা ধর্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদর্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနန္တရံ သရွွံ ကရ္မ္မာဓုနာ သမ္ပန္နမဘူတ် ယီၑုရိတိ ဇ္ဉာတွာ ဓရ္မ္မပုသ္တကသျ ဝစနံ ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထမ် အကထယတ် မမ ပိပါသာ ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:28
14 अन्तरसन्दर्भाः  

kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


tau tena yiruu"saalampure yo m.rtyu.h saadhi.syate tadiiyaa.m kathaa.m tena saarddha.m kathayitum aarebhaate|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


tva.m yasya karmma.no bhaara.m mahya.m dattavaan, tat sampanna.m k.rtvaa jagatyasmin tava mahimaana.m praakaa"saya.m|


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


tasmaatte vyaaharan etat ka.h praapsyati? tanna kha.n.dayitvaa tatra gu.tikaapaata.m karavaama| vibhajante.adhariiya.m me vasana.m te paraspara.m| mamottariiyavastraartha.m gu.tikaa.m paatayanti ca| iti yadvaakya.m dharmmapustake likhitamaaste tat senaaga.nenettha.m vyavahara.naat siddhamabhavat|


tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


tasmin yaa.h kathaa likhitaa.h santi tadanusaare.na karmma sampaadya ta.m kru"saad avataaryya "sma"saane "saayitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्