Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tato yii"su.h svamaatara.m priyatama"si.sya nca samiipe da.n.daayamaanau vilokya maataram avadat, he yo.sid ena.m tava putra.m pa"sya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততো যীশুঃ স্ৱমাতৰং প্ৰিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতৰম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্ৰং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততো যীশুঃ স্ৱমাতরং প্রিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতরম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্রং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတော ယီၑုး သွမာတရံ ပြိယတမၑိၐျဉ္စ သမီပေ ဒဏ္ဍာယမာနော် ဝိလောကျ မာတရမ် အဝဒတ်, ဟေ ယောၐိဒ် ဧနံ တဝ ပုတြံ ပၑျ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:26
6 अन्तरसन्दर्भाः  

tasmin samaye yii"su ryasmin apriiyata sa "si.syastasya vak.sa.hsthalam avaalambata|


tadaa sa taamavocat he naari mayaa saha tava ki.m kaaryya.m? mama samaya idaanii.m nopati.s.thati|


pa"scaad dhaavitvaa "simonpitaraaya yii"so.h priyatama"si.syaaya cedam akathayat, lokaa.h "sma"saanaat prabhu.m niitvaa kutraasthaapayan tad vaktu.m na "saknomi|


yo jano raatrikaale yii"so rvak.so.avalambya, he prabho ko bhavanta.m parakare.su samarpayi.syatiiti vaakya.m p.r.s.tavaan, ta.m yii"so.h priyatama"si.sya.m pa"scaad aagacchanta.m


yo jana etaani sarvvaa.ni likhitavaan atra saak.sya nca dattavaan saeva sa "si.sya.h, tasya saak.sya.m pramaa.namiti vaya.m jaaniima.h|


tasmaad yii"so.h priyatama"si.sya.h pitaraayaakathayat e.sa prabhu rbhavet, e.sa prabhuriti vaaca.m "srutvaiva "simon nagnataaheto rmatsyadhaari.na uttariiyavastra.m paridhaaya hrada.m pratyudalamphayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्