Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 ittha.m senaaga.no yii"su.m kru"se vidhitvaa tasya paridheyavastra.m caturo bhaagaan k.rtvaa ekaikasenaa ekaikabhaagam ag.rhlat tasyottariiyavastra ncaag.rhlat| kintuuttariiyavastra.m suucisevana.m vinaa sarvvam uuta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ইত্থং সেনাগণো যীশুং ক্ৰুশে ৱিধিৎৱা তস্য পৰিধেযৱস্ত্ৰং চতুৰো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তৰীযৱস্ত্ৰঞ্চাগৃহ্লৎ| কিন্তূত্তৰীযৱস্ত্ৰং সূচিসেৱনং ৱিনা সৰ্ৱ্ৱম্ ঊতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ইত্থং সেনাগণো যীশুং ক্রুশে ৱিধিৎৱা তস্য পরিধেযৱস্ত্রং চতুরো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তরীযৱস্ত্রঞ্চাগৃহ্লৎ| কিন্তূত্তরীযৱস্ত্রং সূচিসেৱনং ৱিনা সর্ৱ্ৱম্ ঊতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဣတ္ထံ သေနာဂဏော ယီၑုံ ကြုၑေ ဝိဓိတွာ တသျ ပရိဓေယဝသ္တြံ စတုရော ဘာဂါန် ကၖတွာ ဧကဲကသေနာ ဧကဲကဘာဂမ် အဂၖဟ္လတ် တသျောတ္တရီယဝသ္တြဉ္စာဂၖဟ္လတ်၊ ကိန္တူတ္တရီယဝသ္တြံ သူစိသေဝနံ ဝိနာ သရွွမ် ဦတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraM caturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlat tasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaM vinA sarvvam UtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:23
6 अन्तरसन्दर्भाः  

tadaanii.m te ta.m kru"sena sa.mvidhya tasya vasanaani gu.tikaapaatena vibhajya jag.rhu.h, tasmaat, vibhajante.adhariiya.m me te manu.syaa.h paraspara.m| maduttariiyavastraartha.m gu.tikaa.m paatayanti ca||yadetadvacana.m bhavi.syadvaadibhiruktamaasiit, tadaa tad asidhyat,


tasmin kru"se viddhe sati te.saamekaika"sa.h ki.m praapsyatiiti nir.nayaaya


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्