Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 aparam e.sa yihuudiiyaanaa.m raajaa naasaratiiyayii"su.h, iti vij naapana.m likhitvaa piilaatastasya kru"sopari samayojayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ এষ যিহূদীযানাং ৰাজা নাসৰতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্ৰুশোপৰি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ এষ যিহূদীযানাং রাজা নাসরতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্রুশোপরি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇာ နာသရတီယယီၑုး, ဣတိ ဝိဇ္ဉာပနံ လိခိတွာ ပီလာတသ္တသျ ကြုၑောပရိ သမယောဇယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:19
14 अन्तरसन्दर्भाः  

tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


aparam e.sa yihuudiiyaanaa.m raajaa yii"surityapavaadalipipatra.m tacchirasa uurdvve yojayaamaasu.h|


aparam e.sa yihuudiiyaanaa.m raajeti likhita.m do.sapatra.m tasya "sirauurdvvam aaropayaa ncakru.h|


naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,


yihuudiiyaanaa.m raajeti vaakya.m yuunaaniiyaromiiyebriiyaak.sarai rlikhita.m tacchirasa uurddhve.asthaapyata|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tadanantara.m piilaata.h punarapi tad raajag.rha.m gatvaa yii"sumaahuuya p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa?


tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|


anantara.m piilaato yihuudiiyaan avadat, yu.smaaka.m raajaana.m pa"syata|


yihuudiiyaanaa.m pradhaanayaajakaa.h piilaatamiti nyavedayan yihuudiiyaanaa.m raajeti vaakya.m na kintu e.sa sva.m yihuudiiyaanaa.m raajaanam avadad ittha.m likhatu|


he yihuudiiyaanaa.m raajan namaskaara ityuktvaa ta.m cape.tenaahantum aarabhata|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


tadaa pitaro gaditavaan mama nika.te svar.naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii.s.tasya naamnaa tvamutthaaya gamanaagamane kuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्