Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧဝံ သတိ ယီၑုး သွသျ မၖတျော် ယာံ ကထာံ ကထိတဝါန် သာ သဖလာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:32
17 अन्तरसन्दर्भाः  

te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


pa"syata vaya.m yiruu"saalampura.m yaama.h, tatra manu.syaputra.h pradhaanayaajakaanaam upaadhyaayaanaa nca kare.su samarpayi.syate; te ca vadhada.n.daaj naa.m daapayitvaa parade"siiyaanaa.m kare.su ta.m samarpayi.syanti|


tato yihuudiiyaa.h punarapi ta.m hantu.m paa.saa.naan udatolayan|


yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|


sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|


tata.h piilaato.avadad yuuyamena.m g.rhiitvaa sve.saa.m vyavasthayaa vicaarayata| tadaa yihuudiiyaa.h pratyavadan kasyaapi manu.syasya praa.nada.n.da.m karttu.m naasmaakam adhikaaro.asti|


phalata.h kiid.r"sena mara.nena sa ii"svarasya mahimaana.m prakaa"sayi.syati tad bodhayitu.m sa iti vaakya.m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|


apara nca muusaa yathaa praantare sarpa.m protthaapitavaan manu.syaputro.api tathaivotthaapitavya.h;


tato yii"surakathayad yadaa manu.syaputram uurdvva utthaapayi.syatha tadaaha.m sa pumaan kevala.h svaya.m kimapi karmma na karomi kintu taato yathaa "sik.sayati tadanusaare.na vaakyamida.m vadaamiiti ca yuuya.m j naatu.m "sak.syatha|


anantara.m he prabho yii"se madiiyamaatmaana.m g.rhaa.na stiphaanasyeti praarthanavaakyavadanasamaye te ta.m prastarairaaghnan|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्