Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে পিতস্তেষাং সৰ্ৱ্ৱেষাম্ একৎৱং ভৱতু তৱ যথা মযি মম চ যথা ৎৱয্যেকৎৱং তথা তেষামপ্যাৱযোৰেকৎৱং ভৱতু তেন ৎৱং মাং প্ৰেৰিতৱান্ ইতি জগতো লোকাঃ প্ৰতিযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে পিতস্তেষাং সর্ৱ্ৱেষাম্ একৎৱং ভৱতু তৱ যথা মযি মম চ যথা ৎৱয্যেকৎৱং তথা তেষামপ্যাৱযোরেকৎৱং ভৱতু তেন ৎৱং মাং প্রেরিতৱান্ ইতি জগতো লোকাঃ প্রতিযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပိတသ္တေၐာံ သရွွေၐာမ် ဧကတွံ ဘဝတု တဝ ယထာ မယိ မမ စ ယထာ တွယျေကတွံ တထာ တေၐာမပျာဝယောရေကတွံ ဘဝတု တေန တွံ မာံ ပြေရိတဝါန် ဣတိ ဇဂတော လောကား ပြတိယန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:21
37 अन्तरसन्दर्भाः  

ki ncana raajya.m yadi svavirodhena p.rthag bhavati tarhi tad raajya.m sthira.m sthaatu.m na "saknoti|


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


kintu yadi karomi tarhi mayi yu.smaabhi.h pratyaye na k.rte.api kaaryye pratyaya.h kriyataa.m, tato mayi pitaastiiti pitaryyaham asmiiti ca k.saatvaa vi"svasi.syatha|


tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|


yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana.m prakaa"sayi.syati tuur.nameva prakaa"sayi.syati|


tenaiva yadi paraspara.m priiyadhve tarhi lak.sa.nenaanena yuuya.m mama "si.syaa iti sarvve j naatu.m "sak.syanti|


saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|


tva.m yathaa maa.m jagati prairayastathaahamapi taan jagati prairaya.m|


kevala.m ete.saamarthe praarthaye.aham iti na kintvete.saamupade"sena ye janaa mayi vi"svasi.syanti te.saamapyarthe praartheye.aham|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


tadvadasmaaka.m bahutve.api sarvve vaya.m khrii.s.te eka"sariiraa.h parasparam a"ngapratya"ngatvena bhavaama.h|


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


yato heto.h svarge pitaa vaada.h pavitra aatmaa ca traya ime saak.si.na.h santi, traya ime caiko bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्